Jan 24, 2015

समपूर्ण वन्दे मातरम् गीत

वन्दे मातरम्
सुजलाम् सुफलम् मलयजशीतलाम्
सस्यश्यामलाम् मातरम्
शुभ्रज्योत्स्नपुलकितयामिनिम्
फुल्लकुसुमितद्रुमदलशोभिनिम्
सुहासिनीम् सुमधुरभाषिणीम्
सुखदाम् वरदाम् मातरम्
कोटिकोटिकण्ठकलकलनिनादकराले
कोटीकोटीभुजैधृतैखरकरवाले
के बले मा तुमि अबले
बहूबलधारिणीम् मतरम्
तुमि विद्या तुमि धर्म तुमि हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहु ते तुमि मा शक्ति,हृदये तुमि मा भक्ति
तोमाराइ प्रतिमा कडि मंदिरे मंदिरे,मातरम्
त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी
वाणी विद्यादयिनी
नमामि त्वां नमामि कमलाम् अमलाम्
अतुलाम् सुलजाम्
सुफलाम् मातरम्
श्यामलाम् सरलाम् सुस्मिताम् भुषिताम्
धरणीम् भरणीम् मातरम्

No comments:

Post a Comment